GM all I pray Vinayak to remove all impediments and bless our soldiers and nationalist Tweeples with success. I pray for @narendramodi ji @AmitShah ji @myogiadityanath ji @nsitharaman ji and other leaders to lead the nation to success. Stay blessed stay safe and stay happy
A Very small story of Ganesha
Vishnu was known to have a conch with him that he kept with himself at all times. One fine day, he noticed that the conch was missing and it was nowhere to be found. This got him extremely annoyed and he rallied all his powers into finding conch.
Vishnu was known to have a conch with him that he kept with himself at all times. One fine day, he noticed that the conch was missing and it was nowhere to be found. This got him extremely annoyed and he rallied all his powers into finding conch.
As the search for the conch was on, Lord Vishnu suddenly began hearing the sound of the conch emanating from a distance. He began searching for it in that direction and soon realized that the sound was coming from Mount Kailash itself. As he reached the mountain, he found out
that the conch had been taken by Lord Ganesha and he was busy blowing it. Knowing that Lord Ganesha will not relent easily, he sought out Shiva and asked him to request Ganesha to return the conch back to him.
Shiva said he, too, didn’t have any power of Ganesha’s wishes & only
Shiva said he, too, didn’t have any power of Ganesha’s wishes & only
way to appease him is to perform a puja for him. So, Vishnu did do that. He set up all necessary elements for the puja and worshipped Ganesha with his heart. He did super yoga or Thoppay karnal.Seeing this, Ganesha was extremely pleased & he returned Vishnu’s conch back to him.
Another story of Ganesha Not sure how many of you are aware Gajmukhasur was a demon who was a devotee of Lord Shiva. He prayed and asked Shiva for a boon that no god or human would be able to harm him. Being benevolent, Shiva granted it to him but warned him against its misuse.
But Gajmukhasar, being a demon, began killing people and destroying their homes. Seeing this, Shiva sent Ganesha to control him, who then turned Gajmukhasur into a mouse. And that's how the mouse became Ganesha's vehicle. He made a devas so super yoga when he killed gajamukhasur
All devas did super yoga to please him. But the story behind doing that is scientific and that too for kids as they activate the brains.
sarvē uvacha
yatōnantaśaktēranantāśca lōkā
yatō nirgunādapramēyā gunāstē
yatō bhāti sarvaṁ tridhā bhēdabhinnaṁ sadātaṁ ganēśaṁ namāmō bhajāma 1
yataścāvirāsījjagatsarvamēta
tathābjāsanō viśvagō viśvagōptā
tathēndrādayō dēvasaṅghā manuṣyā sadātaṁ gaṇēśaṁ namāmō bhajāma 2
yatōnantaśaktēranantāśca lōkā
yatō nirgunādapramēyā gunāstē
yatō bhāti sarvaṁ tridhā bhēdabhinnaṁ sadātaṁ ganēśaṁ namāmō bhajāma 1
yataścāvirāsījjagatsarvamēta
tathābjāsanō viśvagō viśvagōptā
tathēndrādayō dēvasaṅghā manuṣyā sadātaṁ gaṇēśaṁ namāmō bhajāma 2
yati vahnibhānū bhavō bhūrjalaṁ ca
yataḥ sāgarāścandramā vyōma vāyu
yataḥ sthāvarā jaṅgamā vr̥kṣasaṅghā
sadātaṁ gaṇēśaṁ namāmō bajāma 3 yatō dānavā kinnarā yakṣasaṅghā
yataścāranā vāranā śvāpadāśca
yatapaksikītā yatō vīrūdhaśca sadā taṁ gaṇēśaṁ namāmō bhajāma 4
yataḥ sāgarāścandramā vyōma vāyu
yataḥ sthāvarā jaṅgamā vr̥kṣasaṅghā
sadātaṁ gaṇēśaṁ namāmō bajāma 3 yatō dānavā kinnarā yakṣasaṅghā
yataścāranā vāranā śvāpadāśca
yatapaksikītā yatō vīrūdhaśca sadā taṁ gaṇēśaṁ namāmō bhajāma 4
yatō buddhirajñānanāśō mumukṣōḥ
yatasampadō bhaktasantōṣadāḥ syu
yatō vighnanāśō yatakāryasiddhi
sadātaṁ gaṇēśaṁ namāmō bhajāma 5 yataḥ putrasampadyatō vāñchitārthō
yatō bhaktivighnāstathā:’nēkarūpā
yataśōkamōhau yataḥ kāma ēvaṁ
sadātaṁ gaṇēśaṁ namāmō bhajāma 6
yatasampadō bhaktasantōṣadāḥ syu
yatō vighnanāśō yatakāryasiddhi
sadātaṁ gaṇēśaṁ namāmō bhajāma 5 yataḥ putrasampadyatō vāñchitārthō
yatō bhaktivighnāstathā:’nēkarūpā
yataśōkamōhau yataḥ kāma ēvaṁ
sadātaṁ gaṇēśaṁ namāmō bhajāma 6
yatōnantaśaktiḥ sa śēṣō babhūva
dharādhāraṇē:’nēkarūpē ca śakta
yatō:’nēkadhā svargalōkā hi nānā sadā taṁ gaṇēśaṁ namāmō bhajāma 7
yatō vēdavācō vikuṇṭhā manōbhi
sadā nēti nētīti yattā gr̥ṇanti
parabrahmarūpaṁ cidānandabhūtaṁ
sadā taṁ gaṇēśaṁ namāmō bhajāmaḥ 8
dharādhāraṇē:’nēkarūpē ca śakta
yatō:’nēkadhā svargalōkā hi nānā sadā taṁ gaṇēśaṁ namāmō bhajāma 7
yatō vēdavācō vikuṇṭhā manōbhi
sadā nēti nētīti yattā gr̥ṇanti
parabrahmarūpaṁ cidānandabhūtaṁ
sadā taṁ gaṇēśaṁ namāmō bhajāmaḥ 8
śrīgaṇēśa uvāca –
punarūcē gaṇādhīśaḥ stōtramētatpaṭhēnnaraḥ trisandhyaṁ tridinaṁ tasya sarvakāryaṁ bhaviṣyati 9
yō japēdaṣṭadivasaṁ ślōkāṣṭakamidaṁ śubham
aṣṭavāraṁ caturthyāṁ tu sōṣṭasiddhiravāpnuyāt 10 yaḥ paṭhēnmāsamātraṁ tu daśavāraṁ dinē dinē
punarūcē gaṇādhīśaḥ stōtramētatpaṭhēnnaraḥ trisandhyaṁ tridinaṁ tasya sarvakāryaṁ bhaviṣyati 9
yō japēdaṣṭadivasaṁ ślōkāṣṭakamidaṁ śubham
aṣṭavāraṁ caturthyāṁ tu sōṣṭasiddhiravāpnuyāt 10 yaḥ paṭhēnmāsamātraṁ tu daśavāraṁ dinē dinē
sa mōcayēdbandhagataṁ rājavaśyaṁ na saṁśaya vidyākāmō labhēdvidyāṁ putrārthī putramāpnuyāt
vāñchitān labhatē sarvānēkaviṁśativārataḥ 12
yō japētparayā bhaktyā gajānanaparō naraḥ
ēvamuktvā tatō dēvaścāntardhānaṁ gataḥ prabhu 13
सर्वे उचुः –
यतोऽनन्तशक्तेरनन्ताश्च लोका
vāñchitān labhatē sarvānēkaviṁśativārataḥ 12
yō japētparayā bhaktyā gajānanaparō naraḥ
ēvamuktvā tatō dēvaścāntardhānaṁ gataḥ prabhu 13
सर्वे उचुः –
यतोऽनन्तशक्तेरनन्ताश्च लोका
यतो निर्गुणादप्रमेया गुणास्ते
यतो भाति सर्वं त्रिधा भेदभिन्नं
सदा तं गणेशं नमामो भजामः १
यतश्चाविरासीज्जगत्सर्वमेत-
त्तथाऽब्जासनो विश्वगो विश्वगोप्ता
तथेन्द्रादयो देवसङ्घा मनुष्याः
सदा तं गणेशं नमामो भजामः २
यतो वह्निभानू भवो भूर्जलं च यतः
सागराश्चन्द्रमा व्योम वायुः
यतो भाति सर्वं त्रिधा भेदभिन्नं
सदा तं गणेशं नमामो भजामः १
यतश्चाविरासीज्जगत्सर्वमेत-
त्तथाऽब्जासनो विश्वगो विश्वगोप्ता
तथेन्द्रादयो देवसङ्घा मनुष्याः
सदा तं गणेशं नमामो भजामः २
यतो वह्निभानू भवो भूर्जलं च यतः
सागराश्चन्द्रमा व्योम वायुः
यतःस्थावरा जङ्गमा वृक्षसङ्घाः
सदा तं गणेशं नमामो भजामः ३
यतोदानवाः किन्नरा यक्षसङ्घा
यतश्चारणा वारणाःश्वापदाश्च
यतःपक्षिकीटा यतो वीरूधश्च
सदा तं गणेशं नमामो भजामः ४
यतो बुद्धिरज्ञाननाशो मुमुक्षोः
यतःसम्पदो भक्तसन्तोषदाःस्युः
यतविघ्ननाशो यतःकार्यसिद्धिः
सदातं गणेशं नमामो भजामः ५
सदा तं गणेशं नमामो भजामः ३
यतोदानवाः किन्नरा यक्षसङ्घा
यतश्चारणा वारणाःश्वापदाश्च
यतःपक्षिकीटा यतो वीरूधश्च
सदा तं गणेशं नमामो भजामः ४
यतो बुद्धिरज्ञाननाशो मुमुक्षोः
यतःसम्पदो भक्तसन्तोषदाःस्युः
यतविघ्ननाशो यतःकार्यसिद्धिः
सदातं गणेशं नमामो भजामः ५
यतः पुत्रसम्पद्यतो वाञ्छितार्थो
यतो भक्तिविघ्नास्तथाऽनेकरूपाः
यतः शोकमोहौ यतः काम एवं
सदा तं गणेशं नमामो भजामः ६
यतोऽनन्तशक्तिः स शेषो बभूव
धराधारणेऽनेकरूपे च शक्तः
यतोऽनेकधा स्वर्गलोका हि नाना
सदा तं गणेशं नमामो भजामः ७
यतो वेदवाचो विकुण्ठा मनोभिः
सदा नेति नेतीति यत्ता गृणन्ति
यतो भक्तिविघ्नास्तथाऽनेकरूपाः
यतः शोकमोहौ यतः काम एवं
सदा तं गणेशं नमामो भजामः ६
यतोऽनन्तशक्तिः स शेषो बभूव
धराधारणेऽनेकरूपे च शक्तः
यतोऽनेकधा स्वर्गलोका हि नाना
सदा तं गणेशं नमामो भजामः ७
यतो वेदवाचो विकुण्ठा मनोभिः
सदा नेति नेतीति यत्ता गृणन्ति
परब्रह्मरूपं चिदानन्दभूतं
सदा तं गणेशं नमामो भजामः ८
श्रीगणेश उवाच
पुनरूचे गणाधीशः स्तोत्रमेतत्पठेन्नरः
त्रिसन्ध्यं त्रिदिनं तस्य सर्वकार्यं भविष्यति ९
यो जपेदष्टदिवसं श्लोकाष्टकमिदं शुभम्
अष्टवारं चतुर्थ्यां तु सोऽष्टसिद्धिरवाप्नुयात् १०
यः पठेन्मासमात्रं तु दशवारं दिने दिने
सदा तं गणेशं नमामो भजामः ८
श्रीगणेश उवाच
पुनरूचे गणाधीशः स्तोत्रमेतत्पठेन्नरः
त्रिसन्ध्यं त्रिदिनं तस्य सर्वकार्यं भविष्यति ९
यो जपेदष्टदिवसं श्लोकाष्टकमिदं शुभम्
अष्टवारं चतुर्थ्यां तु सोऽष्टसिद्धिरवाप्नुयात् १०
यः पठेन्मासमात्रं तु दशवारं दिने दिने
स मोचयेद्बन्धगतं राजवश्यं न संशयः ११
विद्याकामो लभेद्विद्यां पुत्रार्थी पुत्रमाप्नुयात्
वाञ्छितान् लभते सर्वानेकविंशतिवारतः १२
यो जपेत्परया भक्त्या गजाननपरो नरः
एवमुक्त्वा ततो देवश्चान्तर्धानं गतः प्रभुः १३ @RajiIndustani @Jayashree_Ravis @SriRamya21 @AparBharat @ind_vignesh
विद्याकामो लभेद्विद्यां पुत्रार्थी पुत्रमाप्नुयात्
वाञ्छितान् लभते सर्वानेकविंशतिवारतः १२
यो जपेत्परया भक्त्या गजाननपरो नरः
एवमुक्त्वा ततो देवश्चान्तर्धानं गतः प्रभुः १३ @RajiIndustani @Jayashree_Ravis @SriRamya21 @AparBharat @ind_vignesh
@Jaz_baatein @Mahesh10816 @MKG_II_0 @JumbuTweeple @v2l2b2 @rspchary
@OKarthik82 @almightykarthik @anexcommie @Kishoreciyer1 @Achintiyah @super_sanatani @hindustaanihoon
@krithikasivasw @mayamadhava @kpkarthikbabu
@smita_muk @wataboutery @ethirajadasan
@swamisaranamm
@OKarthik82 @almightykarthik @anexcommie @Kishoreciyer1 @Achintiyah @super_sanatani @hindustaanihoon
@krithikasivasw @mayamadhava @kpkarthikbabu
@smita_muk @wataboutery @ethirajadasan
@swamisaranamm
@NandiniVenkate3 @crprasadh @KumarSarangapa1
@MohanShobitha @sshyam_23 @Gopalee67 @ank24762 @prarabdha24 @SriRahasya @Prasanna_101 @Kunthavi5 @ATHREYAG @thevijaymahajan @HelloNNewman @thelifesaffron @kalpavirksha @ungalnanbar
@Raamraaj3 @UshaNirmala @USlasher
@MohanShobitha @sshyam_23 @Gopalee67 @ank24762 @prarabdha24 @SriRahasya @Prasanna_101 @Kunthavi5 @ATHREYAG @thevijaymahajan @HelloNNewman @thelifesaffron @kalpavirksha @ungalnanbar
@Raamraaj3 @UshaNirmala @USlasher